C 31-5(3) Pārthivacūḍāmaṇi
Manuscript culture infobox
Filmed in: C 31/5
Title: Pārthivacūḍāmaṇi
Dimensions: 43.5 x 17.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 302
Remarks:
Reel No. C 31/5c
Inventory No. 58059
Title Pārthivārcanacūḍāmaṇi
Remarks Alternative titles are Pārthivacūḍāmaṇi and Pārthivacūḍāmaṇicūrṇikā.
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 43.5 x 17.5 cm
Binding Hole
Folios 16
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pācū. and in the lower right-hand margin under the word maṇiḥ
Place of Deposit Kaiser Library
Accession No. 302c
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya || ||
devādau karuṇāvatī kṛtavatī daityādidarppacyutiṃ
bhūbhṛtsaukhyavidhāyinī nijarucā sparddhāvatī paṃkaje ||
niḥsaṃkaṃ nijabhaktakalpitamanaḥ kāmapradāveśinī
saṃbhoḥ saumyavilocane ca girijā pāyāt sadā sevakān || ||
nepāle bahupīṭhamaṇḍitaśive kāṃtīpurīrājite
bhūpāleṃdramahīśvasya jayina sāmrājya (!) unmīlati || ||
bhaktyādrāṅ navamīpadottaraharir jñātvā gurūṇāṃ mataṃ
tattanmārgavivecanāya kurute śrīśaṃ ||
bhūpūjāvidhiḥ || ||
vaidikaṃ tāntrikañ caiva kaulikaṃ vāmakan tathā ||
pārthivādim ahaṃ vakṣye cūḍāmaṇim anuttamaṃ || ||
pārthivasarvvasve ||
kailāśaśikhare ramye nānādevagaṇāvṛte ||
samādhau saṃsthitaṃ śāntaṃ krīḍantaṃ yoginīpriyaṃ || (fol. 1v1–5, exp. 20t)
End
ekādaśaiva liṃgāni gomayotthāni yojayet |
trisaṃdhyaṃ prativāraṃ ca ṣāṇmāsāt sarvasaṃpadaḥ ||
pūjayāyutaliṃgānāṃ mahārājabhayaṃ haret ||
śatadvayaṃ pratyahaṃ ca māsau caurabhayaṃ haret |
sahasrapaṃcakamāsi yorcayed varṣapaṃcaka ||
pūrvajanmany adātāpi dāridryāt parimucyate ||
lavaṇodbhavaliṃgāni yo yutaṃ cārvayet pṛthak ||
nirddhanasyāpi varddheta saubhāgyaṃ vipulaṃ dhanaṃ ||
yasyānnasya śivaṃ kṛtvā ṛtum ekaṃ śataṃ tathā ||
tadannaṃ labhate nityaṃ tatkṣetraṃ varddhate bahu
yasya yac ca priyaṃ tasya liṃgaṃ kṛtvā tad āpnuyāt ||
nīlotpalamayāṃ liṃgaṃ kāryyasiddhiś ca śārade ||
grīṣme ca mallikāpuṣpaṃ sahasraṃ dviguṇātkṛṣiḥ ||
ekaliṃgaṃ pratidinaṃ ṣoḍaśair upacārakaiḥ ||
dinānāṃ śatakaṃ pūjye ṛṇān mukto bhaven naraḥ |
puṣpāṇi karavīrasya kāṃcanādau tatheṣṭadā ||
kusuṃbhapuṣpakadalīphalaṃ naivedyam eva ca ||
dinānāṃ saptaśatakaṃ kṛtvā dhanam avāpnuyāt || || (fol. 16r4–9, exp. 34b)
Sub-colophons
iti pārthivārcanacūḍāmaṇau prathamaḥ paṭalaḥ || || (fol. 2v2, exp. 21t)
iti pārthivacūḍāmaṇau dvitīyaḥ paṭalaḥ || || (fol. 4v4, exp. 23t)
Colophon
iti pārthivacūḍāmaṇicūrṇikā samāptā || śubham || ❁ || (fol. 16r9, exp. 34b)
Microfilm Details
Reel No. C 31/5c
Date of Filming 31-12-1975
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 20t–34b.
Catalogued by RT
Date 05-07-2007