C 31-5(3) Pārthivacūḍāmaṇi

Manuscript culture infobox

Filmed in: C 31/5
Title: Pārthivacūḍāmaṇi
Dimensions: 43.5 x 17.5 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 302
Remarks:

Reel No. C 31/5c

Inventory No. 58059

Title Pārthivārcanacūḍāmaṇi

Remarks Alternative titles are Pārthivacūḍāmaṇi and Pārthivacūḍāmaṇicūrṇikā.

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 43.5 x 17.5 cm

Binding Hole

Folios 16

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pācū. and in the lower right-hand margin under the word maṇiḥ

Place of Deposit Kaiser Library

Accession No. 302c

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||    ||

devādau karuṇāvatī kṛtavatī daityādidarppacyutiṃ
bhūbhṛtsaukhyavidhāyinī nijarucā sparddhāvatī paṃkaje ||

niḥsaṃkaṃ nijabhaktakalpitamanaḥ kāmapradāveśinī
saṃbhoḥ saumyavilocane ca girijā pāyāt sadā sevakān ||    ||

nepāle bahupīṭhamaṇḍitaśive kāṃtīpurīrājite
bhūpāleṃdramahīśvasya jayina sāmrājya (!) unmīlati ||    ||

bhaktyādrāṅ navamīpadottaraharir jñātvā gurūṇāṃ mataṃ
tattanmārgavivecanāya kurute śrīśaṃ ||

bhūpūjāvidhiḥ ||    ||

vaidikaṃ tāntrikañ caiva kaulikaṃ vāmakan tathā ||
pārthivādim ahaṃ vakṣye cūḍāmaṇim anuttamaṃ ||    ||

pārthivasarvvasve ||

kailāśaśikhare ramye nānādevagaṇāvṛte ||
samādhau saṃsthitaṃ śāntaṃ krīḍantaṃ yoginīpriyaṃ || (fol. 1v1–5, exp. 20t)

End

ekādaśaiva liṃgāni gomayotthāni yojayet |
trisaṃdhyaṃ prativāraṃ ca ṣāṇmāsāt sarvasaṃpadaḥ ||

pūjayāyutaliṃgānāṃ mahārājabhayaṃ haret ||
śatadvayaṃ pratyahaṃ ca māsau caurabhayaṃ haret |

sahasrapaṃcakamāsi yorcayed varṣapaṃcaka ||
pūrvajanmany adātāpi dāridryāt parimucyate ||

lavaṇodbhavaliṃgāni yo yutaṃ cārvayet pṛthak ||
nirddhanasyāpi varddheta saubhāgyaṃ vipulaṃ dhanaṃ ||

yasyānnasya śivaṃ kṛtvā ṛtum ekaṃ śataṃ tathā ||
tadannaṃ labhate nityaṃ tatkṣetraṃ varddhate bahu

yasya yac ca priyaṃ tasya liṃgaṃ kṛtvā tad āpnuyāt ||
nīlotpalamayāṃ liṃgaṃ kāryyasiddhiś ca śārade ||

grīṣme ca mallikāpuṣpaṃ sahasraṃ dviguṇātkṛṣiḥ ||
ekaliṃgaṃ pratidinaṃ ṣoḍaśair upacārakaiḥ ||

dinānāṃ śatakaṃ pūjye ṛṇān mukto bhaven naraḥ |
puṣpāṇi karavīrasya kāṃcanādau tatheṣṭadā ||

kusuṃbhapuṣpakadalīphalaṃ naivedyam eva ca ||
dinānāṃ saptaśatakaṃ kṛtvā dhanam avāpnuyāt ||    || (fol. 16r4–9, exp. 34b)

Sub-colophons

iti pārthivārcanacūḍāmaṇau prathamaḥ paṭalaḥ ||    || (fol. 2v2, exp. 21t)

iti pārthivacūḍāmaṇau dvitīyaḥ paṭalaḥ ||    || (fol. 4v4, exp. 23t)

Colophon

iti pārthivacūḍāmaṇicūrṇikā samāptā || śubham || ❁ || (fol. 16r9, exp. 34b)

Microfilm Details

Reel No. C 31/5c

Date of Filming 31-12-1975

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 20t–34b.

Catalogued by RT

Date 05-07-2007